佛光大辭典 (慈怡法師主編)

悉曇字 (dha)。悉曇五十字門之一,四十二字門之一。又作駄、陀、拕、達、曇、彈。瑜伽金剛頂經釋字母品(大一八‧三三八下):「馱字門,一切法界不可得故。」摩訶般若波羅蜜經卷六(大八‧二五六上):「馱字門,入諸法性不可得故。」蓋梵語 dharma-dhātu 為法界之義,梵語 dharmatā 為法性之義,皆以 dha 為首,故有此說。依之,古來稱此字為法界之馱字。又於方廣大莊嚴經卷四示書品、文殊師利問經卷上字母品舉出七聖財(梵 dhanamāryānāj saptavidhaj)之義,於舊華嚴經卷五十七則有圓滿法聚(梵 dharma-mandala)之義。〔大日經卷二具緣品、放光般若經卷四陀鄰尼品、大日經疏卷七〕 p5707

 


佛光大辭典